वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवखत् / अवखद्
अवखताम्
अवखन्
मध्यम
अवखः
अवखतम्
अवखत
उत्तम
अवखम्
अवखाव
अवखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवख्यत
अवख्येताम्
अवख्यन्त
मध्यम
अवख्यथाः
अवख्येथाम्
अवख्यध्वम्
उत्तम
अवख्ये
अवख्यावहि
अवख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः