अभि + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यवखत् / अभ्यवखद्
अभ्यवखताम्
अभ्यवखन्
मध्यम
अभ्यवखः
अभ्यवखतम्
अभ्यवखत
उत्तम
अभ्यवखम्
अभ्यवखाव
अभ्यवखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यवख्यत
अभ्यवख्येताम्
अभ्यवख्यन्त
मध्यम
अभ्यवख्यथाः
अभ्यवख्येथाम्
अभ्यवख्यध्वम्
उत्तम
अभ्यवख्ये
अभ्यवख्यावहि
अभ्यवख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः