उत् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदवखत् / उदवखद्
उदवखताम्
उदवखन्
मध्यम
उदवखः
उदवखतम्
उदवखत
उत्तम
उदवखम्
उदवखाव
उदवखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवख्यत
उदवख्येताम्
उदवख्यन्त
मध्यम
उदवख्यथाः
उदवख्येथाम्
उदवख्यध्वम्
उत्तम
उदवख्ये
उदवख्यावहि
उदवख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः