निस् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरवखत् / निरवखद्
निरवखताम्
निरवखन्
मध्यम
निरवखः
निरवखतम्
निरवखत
उत्तम
निरवखम्
निरवखाव
निरवखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरवख्यत
निरवख्येताम्
निरवख्यन्त
मध्यम
निरवख्यथाः
निरवख्येथाम्
निरवख्यध्वम्
उत्तम
निरवख्ये
निरवख्यावहि
निरवख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः