सम् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थेत् / संमन्थेत् / सम्मन्थेद् / संमन्थेद्
सम्मन्थेताम् / संमन्थेताम्
सम्मन्थेयुः / संमन्थेयुः
मध्यम
सम्मन्थेः / संमन्थेः
सम्मन्थेतम् / संमन्थेतम्
सम्मन्थेत / संमन्थेत
उत्तम
सम्मन्थेयम् / संमन्थेयम्
सम्मन्थेव / संमन्थेव
सम्मन्थेम / संमन्थेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मथ्येत / संमथ्येत
सम्मथ्येयाताम् / संमथ्येयाताम्
सम्मथ्येरन् / संमथ्येरन्
मध्यम
सम्मथ्येथाः / संमथ्येथाः
सम्मथ्येयाथाम् / संमथ्येयाथाम्
सम्मथ्येध्वम् / संमथ्येध्वम्
उत्तम
सम्मथ्येय / संमथ्येय
सम्मथ्येवहि / संमथ्येवहि
सम्मथ्येमहि / संमथ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः