उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मन्थेत् / उन्मन्थेद् / उद्मन्थेत् / उद्मन्थेद्
उन्मन्थेताम् / उद्मन्थेताम्
उन्मन्थेयुः / उद्मन्थेयुः
मध्यम
उन्मन्थेः / उद्मन्थेः
उन्मन्थेतम् / उद्मन्थेतम्
उन्मन्थेत / उद्मन्थेत
उत्तम
उन्मन्थेयम् / उद्मन्थेयम्
उन्मन्थेव / उद्मन्थेव
उन्मन्थेम / उद्मन्थेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मथ्येत / उद्मथ्येत
उन्मथ्येयाताम् / उद्मथ्येयाताम्
उन्मथ्येरन् / उद्मथ्येरन्
मध्यम
उन्मथ्येथाः / उद्मथ्येथाः
उन्मथ्येयाथाम् / उद्मथ्येयाथाम्
उन्मथ्येध्वम् / उद्मथ्येध्वम्
उत्तम
उन्मथ्येय / उद्मथ्येय
उन्मथ्येवहि / उद्मथ्येवहि
उन्मथ्येमहि / उद्मथ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः