अप + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपमन्थेत् / अपमन्थेद्
अपमन्थेताम्
अपमन्थेयुः
मध्यम
अपमन्थेः
अपमन्थेतम्
अपमन्थेत
उत्तम
अपमन्थेयम्
अपमन्थेव
अपमन्थेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमथ्येत
अपमथ्येयाताम्
अपमथ्येरन्
मध्यम
अपमथ्येथाः
अपमथ्येयाथाम्
अपमथ्येध्वम्
उत्तम
अपमथ्येय
अपमथ्येवहि
अपमथ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः