आङ् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमन्थेत् / आमन्थेद्
आमन्थेताम्
आमन्थेयुः
मध्यम
आमन्थेः
आमन्थेतम्
आमन्थेत
उत्तम
आमन्थेयम्
आमन्थेव
आमन्थेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमथ्येत
आमथ्येयाताम्
आमथ्येरन्
मध्यम
आमथ्येथाः
आमथ्येयाथाम्
आमथ्येध्वम्
उत्तम
आमथ्येय
आमथ्येवहि
आमथ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः