उप + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपमन्थेत् / उपमन्थेद्
उपमन्थेताम्
उपमन्थेयुः
मध्यम
उपमन्थेः
उपमन्थेतम्
उपमन्थेत
उत्तम
उपमन्थेयम्
उपमन्थेव
उपमन्थेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमथ्येत
उपमथ्येयाताम्
उपमथ्येरन्
मध्यम
उपमथ्येथाः
उपमथ्येयाथाम्
उपमथ्येध्वम्
उत्तम
उपमथ्येय
उपमथ्येवहि
उपमथ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः