सम् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मथ्यात् / संमथ्यात् / सम्मथ्याद् / संमथ्याद्
सम्मथ्यास्ताम् / संमथ्यास्ताम्
सम्मथ्यासुः / संमथ्यासुः
मध्यम
सम्मथ्याः / संमथ्याः
सम्मथ्यास्तम् / संमथ्यास्तम्
सम्मथ्यास्त / संमथ्यास्त
उत्तम
सम्मथ्यासम् / संमथ्यासम्
सम्मथ्यास्व / संमथ्यास्व
सम्मथ्यास्म / संमथ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थिषीष्ट / संमन्थिषीष्ट
सम्मन्थिषीयास्ताम् / संमन्थिषीयास्ताम्
सम्मन्थिषीरन् / संमन्थिषीरन्
मध्यम
सम्मन्थिषीष्ठाः / संमन्थिषीष्ठाः
सम्मन्थिषीयास्थाम् / संमन्थिषीयास्थाम्
सम्मन्थिषीध्वम् / संमन्थिषीध्वम्
उत्तम
सम्मन्थिषीय / संमन्थिषीय
सम्मन्थिषीवहि / संमन्थिषीवहि
सम्मन्थिषीमहि / संमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः