उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मथ्यात् / उन्मथ्याद् / उद्मथ्यात् / उद्मथ्याद्
उन्मथ्यास्ताम् / उद्मथ्यास्ताम्
उन्मथ्यासुः / उद्मथ्यासुः
मध्यम
उन्मथ्याः / उद्मथ्याः
उन्मथ्यास्तम् / उद्मथ्यास्तम्
उन्मथ्यास्त / उद्मथ्यास्त
उत्तम
उन्मथ्यासम् / उद्मथ्यासम्
उन्मथ्यास्व / उद्मथ्यास्व
उन्मथ्यास्म / उद्मथ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मन्थिषीष्ट / उद्मन्थिषीष्ट
उन्मन्थिषीयास्ताम् / उद्मन्थिषीयास्ताम्
उन्मन्थिषीरन् / उद्मन्थिषीरन्
मध्यम
उन्मन्थिषीष्ठाः / उद्मन्थिषीष्ठाः
उन्मन्थिषीयास्थाम् / उद्मन्थिषीयास्थाम्
उन्मन्थिषीध्वम् / उद्मन्थिषीध्वम्
उत्तम
उन्मन्थिषीय / उद्मन्थिषीय
उन्मन्थिषीवहि / उद्मन्थिषीवहि
उन्मन्थिषीमहि / उद्मन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः