उप + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपमथ्यात् / उपमथ्याद्
उपमथ्यास्ताम्
उपमथ्यासुः
मध्यम
उपमथ्याः
उपमथ्यास्तम्
उपमथ्यास्त
उत्तम
उपमथ्यासम्
उपमथ्यास्व
उपमथ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमन्थिषीष्ट
उपमन्थिषीयास्ताम्
उपमन्थिषीरन्
मध्यम
उपमन्थिषीष्ठाः
उपमन्थिषीयास्थाम्
उपमन्थिषीध्वम्
उत्तम
उपमन्थिषीय
उपमन्थिषीवहि
उपमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः