प्र + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रमथ्यात् / प्रमथ्याद्
प्रमथ्यास्ताम्
प्रमथ्यासुः
मध्यम
प्रमथ्याः
प्रमथ्यास्तम्
प्रमथ्यास्त
उत्तम
प्रमथ्यासम्
प्रमथ्यास्व
प्रमथ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमन्थिषीष्ट
प्रमन्थिषीयास्ताम्
प्रमन्थिषीरन्
मध्यम
प्रमन्थिषीष्ठाः
प्रमन्थिषीयास्थाम्
प्रमन्थिषीध्वम्
उत्तम
प्रमन्थिषीय
प्रमन्थिषीवहि
प्रमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः