अप + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपमथ्यात् / अपमथ्याद्
अपमथ्यास्ताम्
अपमथ्यासुः
मध्यम
अपमथ्याः
अपमथ्यास्तम्
अपमथ्यास्त
उत्तम
अपमथ्यासम्
अपमथ्यास्व
अपमथ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमन्थिषीष्ट
अपमन्थिषीयास्ताम्
अपमन्थिषीरन्
मध्यम
अपमन्थिषीष्ठाः
अपमन्थिषीयास्थाम्
अपमन्थिषीध्वम्
उत्तम
अपमन्थिषीय
अपमन्थिषीवहि
अपमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः