सम् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्फक्क्यात् / संफक्क्यात् / सम्फक्क्याद् / संफक्क्याद्
सम्फक्क्यास्ताम् / संफक्क्यास्ताम्
सम्फक्क्यासुः / संफक्क्यासुः
मध्यम
सम्फक्क्याः / संफक्क्याः
सम्फक्क्यास्तम् / संफक्क्यास्तम्
सम्फक्क्यास्त / संफक्क्यास्त
उत्तम
सम्फक्क्यासम् / संफक्क्यासम्
सम्फक्क्यास्व / संफक्क्यास्व
सम्फक्क्यास्म / संफक्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्फक्किषीष्ट / संफक्किषीष्ट
सम्फक्किषीयास्ताम् / संफक्किषीयास्ताम्
सम्फक्किषीरन् / संफक्किषीरन्
मध्यम
सम्फक्किषीष्ठाः / संफक्किषीष्ठाः
सम्फक्किषीयास्थाम् / संफक्किषीयास्थाम्
सम्फक्किषीध्वम् / संफक्किषीध्वम्
उत्तम
सम्फक्किषीय / संफक्किषीय
सम्फक्किषीवहि / संफक्किषीवहि
सम्फक्किषीमहि / संफक्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः