उप + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपफक्क्यात् / उपफक्क्याद्
उपफक्क्यास्ताम्
उपफक्क्यासुः
मध्यम
उपफक्क्याः
उपफक्क्यास्तम्
उपफक्क्यास्त
उत्तम
उपफक्क्यासम्
उपफक्क्यास्व
उपफक्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपफक्किषीष्ट
उपफक्किषीयास्ताम्
उपफक्किषीरन्
मध्यम
उपफक्किषीष्ठाः
उपफक्किषीयास्थाम्
उपफक्किषीध्वम्
उत्तम
उपफक्किषीय
उपफक्किषीवहि
उपफक्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः