अव + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवफक्क्यात् / अवफक्क्याद्
अवफक्क्यास्ताम्
अवफक्क्यासुः
मध्यम
अवफक्क्याः
अवफक्क्यास्तम्
अवफक्क्यास्त
उत्तम
अवफक्क्यासम्
अवफक्क्यास्व
अवफक्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवफक्किषीष्ट
अवफक्किषीयास्ताम्
अवफक्किषीरन्
मध्यम
अवफक्किषीष्ठाः
अवफक्किषीयास्थाम्
अवफक्किषीध्वम्
उत्तम
अवफक्किषीय
अवफक्किषीवहि
अवफक्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः