आङ् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आफक्क्यात् / आफक्क्याद्
आफक्क्यास्ताम्
आफक्क्यासुः
मध्यम
आफक्क्याः
आफक्क्यास्तम्
आफक्क्यास्त
उत्तम
आफक्क्यासम्
आफक्क्यास्व
आफक्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आफक्किषीष्ट
आफक्किषीयास्ताम्
आफक्किषीरन्
मध्यम
आफक्किषीष्ठाः
आफक्किषीयास्थाम्
आफक्किषीध्वम्
उत्तम
आफक्किषीय
आफक्किषीवहि
आफक्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः