प्र + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रफक्क्यात् / प्रफक्क्याद्
प्रफक्क्यास्ताम्
प्रफक्क्यासुः
मध्यम
प्रफक्क्याः
प्रफक्क्यास्तम्
प्रफक्क्यास्त
उत्तम
प्रफक्क्यासम्
प्रफक्क्यास्व
प्रफक्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रफक्किषीष्ट
प्रफक्किषीयास्ताम्
प्रफक्किषीरन्
मध्यम
प्रफक्किषीष्ठाः
प्रफक्किषीयास्थाम्
प्रफक्किषीध्वम्
उत्तम
प्रफक्किषीय
प्रफक्किषीवहि
प्रफक्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः