सम् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गण्डिष्यति / संगण्डिष्यति
सङ्गण्डिष्यतः / संगण्डिष्यतः
सङ्गण्डिष्यन्ति / संगण्डिष्यन्ति
मध्यम
सङ्गण्डिष्यसि / संगण्डिष्यसि
सङ्गण्डिष्यथः / संगण्डिष्यथः
सङ्गण्डिष्यथ / संगण्डिष्यथ
उत्तम
सङ्गण्डिष्यामि / संगण्डिष्यामि
सङ्गण्डिष्यावः / संगण्डिष्यावः
सङ्गण्डिष्यामः / संगण्डिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गण्डिष्यते / संगण्डिष्यते
सङ्गण्डिष्येते / संगण्डिष्येते
सङ्गण्डिष्यन्ते / संगण्डिष्यन्ते
मध्यम
सङ्गण्डिष्यसे / संगण्डिष्यसे
सङ्गण्डिष्येथे / संगण्डिष्येथे
सङ्गण्डिष्यध्वे / संगण्डिष्यध्वे
उत्तम
सङ्गण्डिष्ये / संगण्डिष्ये
सङ्गण्डिष्यावहे / संगण्डिष्यावहे
सङ्गण्डिष्यामहे / संगण्डिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः