अप + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपगण्डिष्यति
अपगण्डिष्यतः
अपगण्डिष्यन्ति
मध्यम
अपगण्डिष्यसि
अपगण्डिष्यथः
अपगण्डिष्यथ
उत्तम
अपगण्डिष्यामि
अपगण्डिष्यावः
अपगण्डिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपगण्डिष्यते
अपगण्डिष्येते
अपगण्डिष्यन्ते
मध्यम
अपगण्डिष्यसे
अपगण्डिष्येथे
अपगण्डिष्यध्वे
उत्तम
अपगण्डिष्ये
अपगण्डिष्यावहे
अपगण्डिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः