उप + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपगण्डिष्यति
उपगण्डिष्यतः
उपगण्डिष्यन्ति
मध्यम
उपगण्डिष्यसि
उपगण्डिष्यथः
उपगण्डिष्यथ
उत्तम
उपगण्डिष्यामि
उपगण्डिष्यावः
उपगण्डिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपगण्डिष्यते
उपगण्डिष्येते
उपगण्डिष्यन्ते
मध्यम
उपगण्डिष्यसे
उपगण्डिष्येथे
उपगण्डिष्यध्वे
उत्तम
उपगण्डिष्ये
उपगण्डिष्यावहे
उपगण्डिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः