अव + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवगण्डिष्यति
अवगण्डिष्यतः
अवगण्डिष्यन्ति
मध्यम
अवगण्डिष्यसि
अवगण्डिष्यथः
अवगण्डिष्यथ
उत्तम
अवगण्डिष्यामि
अवगण्डिष्यावः
अवगण्डिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवगण्डिष्यते
अवगण्डिष्येते
अवगण्डिष्यन्ते
मध्यम
अवगण्डिष्यसे
अवगण्डिष्येथे
अवगण्डिष्यध्वे
उत्तम
अवगण्डिष्ये
अवगण्डिष्यावहे
अवगण्डिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः