आङ् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आगण्डिष्यति
आगण्डिष्यतः
आगण्डिष्यन्ति
मध्यम
आगण्डिष्यसि
आगण्डिष्यथः
आगण्डिष्यथ
उत्तम
आगण्डिष्यामि
आगण्डिष्यावः
आगण्डिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आगण्डिष्यते
आगण्डिष्येते
आगण्डिष्यन्ते
मध्यम
आगण्डिष्यसे
आगण्डिष्येथे
आगण्डिष्यध्वे
उत्तम
आगण्डिष्ये
आगण्डिष्यावहे
आगण्डिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः