प्र + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्रेकिष्यते
प्रस्रेकिष्येते
प्रस्रेकिष्यन्ते
मध्यम
प्रस्रेकिष्यसे
प्रस्रेकिष्येथे
प्रस्रेकिष्यध्वे
उत्तम
प्रस्रेकिष्ये
प्रस्रेकिष्यावहे
प्रस्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्रेकिष्यते
प्रस्रेकिष्येते
प्रस्रेकिष्यन्ते
मध्यम
प्रस्रेकिष्यसे
प्रस्रेकिष्येथे
प्रस्रेकिष्यध्वे
उत्तम
प्रस्रेकिष्ये
प्रस्रेकिष्यावहे
प्रस्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः