अभि + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिस्रेकिष्यते
अभिस्रेकिष्येते
अभिस्रेकिष्यन्ते
मध्यम
अभिस्रेकिष्यसे
अभिस्रेकिष्येथे
अभिस्रेकिष्यध्वे
उत्तम
अभिस्रेकिष्ये
अभिस्रेकिष्यावहे
अभिस्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिस्रेकिष्यते
अभिस्रेकिष्येते
अभिस्रेकिष्यन्ते
मध्यम
अभिस्रेकिष्यसे
अभिस्रेकिष्येथे
अभिस्रेकिष्यध्वे
उत्तम
अभिस्रेकिष्ये
अभिस्रेकिष्यावहे
अभिस्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः