उत् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्रेकिष्यते
उत्स्रेकिष्येते
उत्स्रेकिष्यन्ते
मध्यम
उत्स्रेकिष्यसे
उत्स्रेकिष्येथे
उत्स्रेकिष्यध्वे
उत्तम
उत्स्रेकिष्ये
उत्स्रेकिष्यावहे
उत्स्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्रेकिष्यते
उत्स्रेकिष्येते
उत्स्रेकिष्यन्ते
मध्यम
उत्स्रेकिष्यसे
उत्स्रेकिष्येथे
उत्स्रेकिष्यध्वे
उत्तम
उत्स्रेकिष्ये
उत्स्रेकिष्यावहे
उत्स्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः