अपि + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्रेकिष्यते
अपिस्रेकिष्येते
अपिस्रेकिष्यन्ते
मध्यम
अपिस्रेकिष्यसे
अपिस्रेकिष्येथे
अपिस्रेकिष्यध्वे
उत्तम
अपिस्रेकिष्ये
अपिस्रेकिष्यावहे
अपिस्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्रेकिष्यते
अपिस्रेकिष्येते
अपिस्रेकिष्यन्ते
मध्यम
अपिस्रेकिष्यसे
अपिस्रेकिष्येथे
अपिस्रेकिष्यध्वे
उत्तम
अपिस्रेकिष्ये
अपिस्रेकिष्यावहे
अपिस्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः