अति + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिस्रेकिष्यते
अतिस्रेकिष्येते
अतिस्रेकिष्यन्ते
मध्यम
अतिस्रेकिष्यसे
अतिस्रेकिष्येथे
अतिस्रेकिष्यध्वे
उत्तम
अतिस्रेकिष्ये
अतिस्रेकिष्यावहे
अतिस्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिस्रेकिष्यते
अतिस्रेकिष्येते
अतिस्रेकिष्यन्ते
मध्यम
अतिस्रेकिष्यसे
अतिस्रेकिष्येथे
अतिस्रेकिष्यध्वे
उत्तम
अतिस्रेकिष्ये
अतिस्रेकिष्यावहे
अतिस्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः