प्र + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रललङ्ख
प्रललङ्खतुः
प्रललङ्खुः
मध्यम
प्रललङ्खिथ
प्रललङ्खथुः
प्रललङ्ख
उत्तम
प्रललङ्ख
प्रललङ्खिव
प्रललङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रललङ्खे
प्रललङ्खाते
प्रललङ्खिरे
मध्यम
प्रललङ्खिषे
प्रललङ्खाथे
प्रललङ्खिध्वे
उत्तम
प्रललङ्खे
प्रललङ्खिवहे
प्रललङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः