उप + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपललङ्ख
उपललङ्खतुः
उपललङ्खुः
मध्यम
उपललङ्खिथ
उपललङ्खथुः
उपललङ्ख
उत्तम
उपललङ्ख
उपललङ्खिव
उपललङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपललङ्खे
उपललङ्खाते
उपललङ्खिरे
मध्यम
उपललङ्खिषे
उपललङ्खाथे
उपललङ्खिध्वे
उत्तम
उपललङ्खे
उपललङ्खिवहे
उपललङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः