अप + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपललङ्ख
अपललङ्खतुः
अपललङ्खुः
मध्यम
अपललङ्खिथ
अपललङ्खथुः
अपललङ्ख
उत्तम
अपललङ्ख
अपललङ्खिव
अपललङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपललङ्खे
अपललङ्खाते
अपललङ्खिरे
मध्यम
अपललङ्खिषे
अपललङ्खाथे
अपललङ्खिध्वे
उत्तम
अपललङ्खे
अपललङ्खिवहे
अपललङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः