आङ् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आललङ्ख
आललङ्खतुः
आललङ्खुः
मध्यम
आललङ्खिथ
आललङ्खथुः
आललङ्ख
उत्तम
आललङ्ख
आललङ्खिव
आललङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आललङ्खे
आललङ्खाते
आललङ्खिरे
मध्यम
आललङ्खिषे
आललङ्खाथे
आललङ्खिध्वे
उत्तम
आललङ्खे
आललङ्खिवहे
आललङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः