अव + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवललङ्ख
अवललङ्खतुः
अवललङ्खुः
मध्यम
अवललङ्खिथ
अवललङ्खथुः
अवललङ्ख
उत्तम
अवललङ्ख
अवललङ्खिव
अवललङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवललङ्खे
अवललङ्खाते
अवललङ्खिरे
मध्यम
अवललङ्खिषे
अवललङ्खाथे
अवललङ्खिध्वे
उत्तम
अवललङ्खे
अवललङ्खिवहे
अवललङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः