प्र + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्ररराख
प्ररराखतुः
प्ररराखुः
मध्यम
प्ररराखिथ
प्ररराखथुः
प्ररराख
उत्तम
प्ररराख
प्ररराखिव
प्ररराखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्ररराखे
प्ररराखाते
प्ररराखिरे
मध्यम
प्ररराखिषे
प्ररराखाथे
प्ररराखिध्वे
उत्तम
प्ररराखे
प्ररराखिवहे
प्ररराखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः