अव + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवरराख
अवरराखतुः
अवरराखुः
मध्यम
अवरराखिथ
अवरराखथुः
अवरराख
उत्तम
अवरराख
अवरराखिव
अवरराखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरराखे
अवरराखाते
अवरराखिरे
मध्यम
अवरराखिषे
अवरराखाथे
अवरराखिध्वे
उत्तम
अवरराखे
अवरराखिवहे
अवरराखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः