आङ् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरराख
आरराखतुः
आरराखुः
मध्यम
आरराखिथ
आरराखथुः
आरराख
उत्तम
आरराख
आरराखिव
आरराखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरराखे
आरराखाते
आरराखिरे
मध्यम
आरराखिषे
आरराखाथे
आरराखिध्वे
उत्तम
आरराखे
आरराखिवहे
आरराखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः