उप + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपरराख
उपरराखतुः
उपरराखुः
मध्यम
उपरराखिथ
उपरराखथुः
उपरराख
उत्तम
उपरराख
उपरराखिव
उपरराखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपरराखे
उपरराखाते
उपरराखिरे
मध्यम
उपरराखिषे
उपरराखाथे
उपरराखिध्वे
उत्तम
उपरराखे
उपरराखिवहे
उपरराखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः