अप + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपरराख
अपरराखतुः
अपरराखुः
मध्यम
अपरराखिथ
अपरराखथुः
अपरराख
उत्तम
अपरराख
अपरराखिव
अपरराखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपरराखे
अपरराखाते
अपरराखिरे
मध्यम
अपरराखिषे
अपरराखाथे
अपरराखिध्वे
उत्तम
अपरराखे
अपरराखिवहे
अपरराखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः