प्र + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रररङ्ख
प्रररङ्खतुः
प्रररङ्खुः
मध्यम
प्रररङ्खिथ
प्रररङ्खथुः
प्रररङ्ख
उत्तम
प्रररङ्ख
प्रररङ्खिव
प्रररङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रररङ्खे
प्रररङ्खाते
प्रररङ्खिरे
मध्यम
प्रररङ्खिषे
प्रररङ्खाथे
प्रररङ्खिध्वे
उत्तम
प्रररङ्खे
प्रररङ्खिवहे
प्रररङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः