अव + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवररङ्ख
अवररङ्खतुः
अवररङ्खुः
मध्यम
अवररङ्खिथ
अवररङ्खथुः
अवररङ्ख
उत्तम
अवररङ्ख
अवररङ्खिव
अवररङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवररङ्खे
अवररङ्खाते
अवररङ्खिरे
मध्यम
अवररङ्खिषे
अवररङ्खाथे
अवररङ्खिध्वे
उत्तम
अवररङ्खे
अवररङ्खिवहे
अवररङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः