अप + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपररङ्ख
अपररङ्खतुः
अपररङ्खुः
मध्यम
अपररङ्खिथ
अपररङ्खथुः
अपररङ्ख
उत्तम
अपररङ्ख
अपररङ्खिव
अपररङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपररङ्खे
अपररङ्खाते
अपररङ्खिरे
मध्यम
अपररङ्खिषे
अपररङ्खाथे
अपररङ्खिध्वे
उत्तम
अपररङ्खे
अपररङ्खिवहे
अपररङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः