आङ् + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आररङ्ख
आररङ्खतुः
आररङ्खुः
मध्यम
आररङ्खिथ
आररङ्खथुः
आररङ्ख
उत्तम
आररङ्ख
आररङ्खिव
आररङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आररङ्खे
आररङ्खाते
आररङ्खिरे
मध्यम
आररङ्खिषे
आररङ्खाथे
आररङ्खिध्वे
उत्तम
आररङ्खे
आररङ्खिवहे
आररङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः