उप + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपररङ्ख
उपररङ्खतुः
उपररङ्खुः
मध्यम
उपररङ्खिथ
उपररङ्खथुः
उपररङ्ख
उत्तम
उपररङ्ख
उपररङ्खिव
उपररङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपररङ्खे
उपररङ्खाते
उपररङ्खिरे
मध्यम
उपररङ्खिषे
उपररङ्खाथे
उपररङ्खिध्वे
उत्तम
उपररङ्खे
उपररङ्खिवहे
उपररङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः