प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घेत
प्रतिरङ्घेयाताम्
प्रतिरङ्घेरन्
मध्यम
प्रतिरङ्घेथाः
प्रतिरङ्घेयाथाम्
प्रतिरङ्घेध्वम्
उत्तम
प्रतिरङ्घेय
प्रतिरङ्घेवहि
प्रतिरङ्घेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घ्येत
प्रतिरङ्घ्येयाताम्
प्रतिरङ्घ्येरन्
मध्यम
प्रतिरङ्घ्येथाः
प्रतिरङ्घ्येयाथाम्
प्रतिरङ्घ्येध्वम्
उत्तम
प्रतिरङ्घ्येय
प्रतिरङ्घ्येवहि
प्रतिरङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः