उप + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपरङ्घेत
उपरङ्घेयाताम्
उपरङ्घेरन्
मध्यम
उपरङ्घेथाः
उपरङ्घेयाथाम्
उपरङ्घेध्वम्
उत्तम
उपरङ्घेय
उपरङ्घेवहि
उपरङ्घेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपरङ्घ्येत
उपरङ्घ्येयाताम्
उपरङ्घ्येरन्
मध्यम
उपरङ्घ्येथाः
उपरङ्घ्येयाथाम्
उपरङ्घ्येध्वम्
उत्तम
उपरङ्घ्येय
उपरङ्घ्येवहि
उपरङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः