आङ् + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरङ्घेत
आरङ्घेयाताम्
आरङ्घेरन्
मध्यम
आरङ्घेथाः
आरङ्घेयाथाम्
आरङ्घेध्वम्
उत्तम
आरङ्घेय
आरङ्घेवहि
आरङ्घेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरङ्घ्येत
आरङ्घ्येयाताम्
आरङ्घ्येरन्
मध्यम
आरङ्घ्येथाः
आरङ्घ्येयाथाम्
आरङ्घ्येध्वम्
उत्तम
आरङ्घ्येय
आरङ्घ्येवहि
आरङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः