अप + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपरङ्घेत
अपरङ्घेयाताम्
अपरङ्घेरन्
मध्यम
अपरङ्घेथाः
अपरङ्घेयाथाम्
अपरङ्घेध्वम्
उत्तम
अपरङ्घेय
अपरङ्घेवहि
अपरङ्घेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपरङ्घ्येत
अपरङ्घ्येयाताम्
अपरङ्घ्येरन्
मध्यम
अपरङ्घ्येथाः
अपरङ्घ्येयाथाम्
अपरङ्घ्येध्वम्
उत्तम
अपरङ्घ्येय
अपरङ्घ्येवहि
अपरङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः