अव + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरङ्घेत
अवरङ्घेयाताम्
अवरङ्घेरन्
मध्यम
अवरङ्घेथाः
अवरङ्घेयाथाम्
अवरङ्घेध्वम्
उत्तम
अवरङ्घेय
अवरङ्घेवहि
अवरङ्घेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरङ्घ्येत
अवरङ्घ्येयाताम्
अवरङ्घ्येरन्
मध्यम
अवरङ्घ्येथाः
अवरङ्घ्येयाथाम्
अवरङ्घ्येध्वम्
उत्तम
अवरङ्घ्येय
अवरङ्घ्येवहि
अवरङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः