वेथ् + णिच् - वेथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वेथयति
वेथयते
वेथ्यते
वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयिता
वेथयिता
वेथिता / वेथयिता
वेथयिष्यति
वेथयिष्यते
वेथिष्यते / वेथयिष्यते
वेथयतात् / वेथयताद् / वेथयतु
वेथयताम्
वेथ्यताम्
अवेथयत् / अवेथयद्
अवेथयत
अवेथ्यत
वेथयेत् / वेथयेद्
वेथयेत
वेथ्येत
वेथ्यात् / वेथ्याद्
वेथयिषीष्ट
वेथिषीष्ट / वेथयिषीष्ट
अवीविथत् / अवीविथद्
अवीविथत
अवेथि
अवेथयिष्यत् / अवेथयिष्यद्
अवेथयिष्यत
अवेथिष्यत / अवेथयिष्यत
प्रथम  द्विवचनम्
वेथयतः
वेथयेते
वेथ्येते
वेथयाञ्चक्रतुः / वेथयांचक्रतुः / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवाते / वेथयांबभूवाते / वेथयामासाते
वेथयितारौ
वेथयितारौ
वेथितारौ / वेथयितारौ
वेथयिष्यतः
वेथयिष्येते
वेथिष्येते / वेथयिष्येते
वेथयताम्
वेथयेताम्
वेथ्येताम्
अवेथयताम्
अवेथयेताम्
अवेथ्येताम्
वेथयेताम्
वेथयेयाताम्
वेथ्येयाताम्
वेथ्यास्ताम्
वेथयिषीयास्ताम्
वेथिषीयास्ताम् / वेथयिषीयास्ताम्
अवीविथताम्
अवीविथेताम्
अवेथिषाताम् / अवेथयिषाताम्
अवेथयिष्यताम्
अवेथयिष्येताम्
अवेथिष्येताम् / अवेथयिष्येताम्
प्रथम  बहुवचनम्
वेथयन्ति
वेथयन्ते
वेथ्यन्ते
वेथयाञ्चक्रुः / वेथयांचक्रुः / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूविरे / वेथयांबभूविरे / वेथयामासिरे
वेथयितारः
वेथयितारः
वेथितारः / वेथयितारः
वेथयिष्यन्ति
वेथयिष्यन्ते
वेथिष्यन्ते / वेथयिष्यन्ते
वेथयन्तु
वेथयन्ताम्
वेथ्यन्ताम्
अवेथयन्
अवेथयन्त
अवेथ्यन्त
वेथयेयुः
वेथयेरन्
वेथ्येरन्
वेथ्यासुः
वेथयिषीरन्
वेथिषीरन् / वेथयिषीरन्
अवीविथन्
अवीविथन्त
अवेथिषत / अवेथयिषत
अवेथयिष्यन्
अवेथयिष्यन्त
अवेथिष्यन्त / अवेथयिष्यन्त
मध्यम  एकवचनम्
वेथयसि
वेथयसे
वेथ्यसे
वेथयाञ्चकर्थ / वेथयांचकर्थ / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविषे / वेथयांबभूविषे / वेथयामासिषे
वेथयितासि
वेथयितासे
वेथितासे / वेथयितासे
वेथयिष्यसि
वेथयिष्यसे
वेथिष्यसे / वेथयिष्यसे
वेथयतात् / वेथयताद् / वेथय
वेथयस्व
वेथ्यस्व
अवेथयः
अवेथयथाः
अवेथ्यथाः
वेथयेः
वेथयेथाः
वेथ्येथाः
वेथ्याः
वेथयिषीष्ठाः
वेथिषीष्ठाः / वेथयिषीष्ठाः
अवीविथः
अवीविथथाः
अवेथिष्ठाः / अवेथयिष्ठाः
अवेथयिष्यः
अवेथयिष्यथाः
अवेथिष्यथाः / अवेथयिष्यथाः
मध्यम  द्विवचनम्
वेथयथः
वेथयेथे
वेथ्येथे
वेथयाञ्चक्रथुः / वेथयांचक्रथुः / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवाथे / वेथयांबभूवाथे / वेथयामासाथे
वेथयितास्थः
वेथयितासाथे
वेथितासाथे / वेथयितासाथे
वेथयिष्यथः
वेथयिष्येथे
वेथिष्येथे / वेथयिष्येथे
वेथयतम्
वेथयेथाम्
वेथ्येथाम्
अवेथयतम्
अवेथयेथाम्
अवेथ्येथाम्
वेथयेतम्
वेथयेयाथाम्
वेथ्येयाथाम्
वेथ्यास्तम्
वेथयिषीयास्थाम्
वेथिषीयास्थाम् / वेथयिषीयास्थाम्
अवीविथतम्
अवीविथेथाम्
अवेथिषाथाम् / अवेथयिषाथाम्
अवेथयिष्यतम्
अवेथयिष्येथाम्
अवेथिष्येथाम् / अवेथयिष्येथाम्
मध्यम  बहुवचनम्
वेथयथ
वेथयध्वे
वेथ्यध्वे
वेथयाञ्चक्र / वेथयांचक्र / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूविध्वे / वेथयांबभूविध्वे / वेथयाम्बभूविढ्वे / वेथयांबभूविढ्वे / वेथयामासिध्वे
वेथयितास्थ
वेथयिताध्वे
वेथिताध्वे / वेथयिताध्वे
वेथयिष्यथ
वेथयिष्यध्वे
वेथिष्यध्वे / वेथयिष्यध्वे
वेथयत
वेथयध्वम्
वेथ्यध्वम्
अवेथयत
अवेथयध्वम्
अवेथ्यध्वम्
वेथयेत
वेथयेध्वम्
वेथ्येध्वम्
वेथ्यास्त
वेथयिषीढ्वम् / वेथयिषीध्वम्
वेथिषीध्वम् / वेथयिषीढ्वम् / वेथयिषीध्वम्
अवीविथत
अवीविथध्वम्
अवेथिढ्वम् / अवेथयिढ्वम् / अवेथयिध्वम्
अवेथयिष्यत
अवेथयिष्यध्वम्
अवेथिष्यध्वम् / अवेथयिष्यध्वम्
उत्तम  एकवचनम्
वेथयामि
वेथये
वेथ्ये
वेथयाञ्चकर / वेथयांचकर / वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयितास्मि
वेथयिताहे
वेथिताहे / वेथयिताहे
वेथयिष्यामि
वेथयिष्ये
वेथिष्ये / वेथयिष्ये
वेथयानि
वेथयै
वेथ्यै
अवेथयम्
अवेथये
अवेथ्ये
वेथयेयम्
वेथयेय
वेथ्येय
वेथ्यासम्
वेथयिषीय
वेथिषीय / वेथयिषीय
अवीविथम्
अवीविथे
अवेथिषि / अवेथयिषि
अवेथयिष्यम्
अवेथयिष्ये
अवेथिष्ये / अवेथयिष्ये
उत्तम  द्विवचनम्
वेथयावः
वेथयावहे
वेथ्यावहे
वेथयाञ्चकृव / वेथयांचकृव / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविवहे / वेथयांबभूविवहे / वेथयामासिवहे
वेथयितास्वः
वेथयितास्वहे
वेथितास्वहे / वेथयितास्वहे
वेथयिष्यावः
वेथयिष्यावहे
वेथिष्यावहे / वेथयिष्यावहे
वेथयाव
वेथयावहै
वेथ्यावहै
अवेथयाव
अवेथयावहि
अवेथ्यावहि
वेथयेव
वेथयेवहि
वेथ्येवहि
वेथ्यास्व
वेथयिषीवहि
वेथिषीवहि / वेथयिषीवहि
अवीविथाव
अवीविथावहि
अवेथिष्वहि / अवेथयिष्वहि
अवेथयिष्याव
अवेथयिष्यावहि
अवेथिष्यावहि / अवेथयिष्यावहि
उत्तम  बहुवचनम्
वेथयामः
वेथयामहे
वेथ्यामहे
वेथयाञ्चकृम / वेथयांचकृम / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविमहे / वेथयांबभूविमहे / वेथयामासिमहे
वेथयितास्मः
वेथयितास्महे
वेथितास्महे / वेथयितास्महे
वेथयिष्यामः
वेथयिष्यामहे
वेथिष्यामहे / वेथयिष्यामहे
वेथयाम
वेथयामहै
वेथ्यामहै
अवेथयाम
अवेथयामहि
अवेथ्यामहि
वेथयेम
वेथयेमहि
वेथ्येमहि
वेथ्यास्म
वेथयिषीमहि
वेथिषीमहि / वेथयिषीमहि
अवीविथाम
अवीविथामहि
अवेथिष्महि / अवेथयिष्महि
अवेथयिष्याम
अवेथयिष्यामहि
अवेथिष्यामहि / अवेथयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथिष्यते / वेथयिष्यते
वेथयतात् / वेथयताद् / वेथयतु
वेथिषीष्ट / वेथयिषीष्ट
अवीविथत् / अवीविथद्
अवेथयिष्यत् / अवेथयिष्यद्
अवेथिष्यत / अवेथयिष्यत
प्रथमा  द्विवचनम्
वेथयाञ्चक्रतुः / वेथयांचक्रतुः / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवाते / वेथयांबभूवाते / वेथयामासाते
वेथितारौ / वेथयितारौ
वेथिष्येते / वेथयिष्येते
वेथिषीयास्ताम् / वेथयिषीयास्ताम्
अवेथिषाताम् / अवेथयिषाताम्
अवेथिष्येताम् / अवेथयिष्येताम्
प्रथमा  बहुवचनम्
वेथयाञ्चक्रुः / वेथयांचक्रुः / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूविरे / वेथयांबभूविरे / वेथयामासिरे
वेथितारः / वेथयितारः
वेथिष्यन्ते / वेथयिष्यन्ते
वेथिषीरन् / वेथयिषीरन्
अवेथिष्यन्त / अवेथयिष्यन्त
मध्यम पुरुषः  एकवचनम्
वेथयाञ्चकर्थ / वेथयांचकर्थ / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविषे / वेथयांबभूविषे / वेथयामासिषे
वेथितासे / वेथयितासे
वेथिष्यसे / वेथयिष्यसे
वेथयतात् / वेथयताद् / वेथय
वेथिषीष्ठाः / वेथयिषीष्ठाः
अवेथिष्ठाः / अवेथयिष्ठाः
अवेथिष्यथाः / अवेथयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
वेथयाञ्चक्रथुः / वेथयांचक्रथुः / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवाथे / वेथयांबभूवाथे / वेथयामासाथे
वेथितासाथे / वेथयितासाथे
वेथिष्येथे / वेथयिष्येथे
वेथिषीयास्थाम् / वेथयिषीयास्थाम्
अवेथिषाथाम् / अवेथयिषाथाम्
अवेथिष्येथाम् / अवेथयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वेथयाञ्चक्र / वेथयांचक्र / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूविध्वे / वेथयांबभूविध्वे / वेथयाम्बभूविढ्वे / वेथयांबभूविढ्वे / वेथयामासिध्वे
वेथिताध्वे / वेथयिताध्वे
वेथिष्यध्वे / वेथयिष्यध्वे
वेथयिषीढ्वम् / वेथयिषीध्वम्
वेथिषीध्वम् / वेथयिषीढ्वम् / वेथयिषीध्वम्
अवेथिढ्वम् / अवेथयिढ्वम् / अवेथयिध्वम्
अवेथिष्यध्वम् / अवेथयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वेथयाञ्चकर / वेथयांचकर / वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथिताहे / वेथयिताहे
वेथिष्ये / वेथयिष्ये
अवेथिष्ये / अवेथयिष्ये
उत्तम पुरुषः  द्विवचनम्
वेथयाञ्चकृव / वेथयांचकृव / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविवहे / वेथयांबभूविवहे / वेथयामासिवहे
वेथितास्वहे / वेथयितास्वहे
वेथिष्यावहे / वेथयिष्यावहे
वेथिषीवहि / वेथयिषीवहि
अवेथिष्वहि / अवेथयिष्वहि
अवेथिष्यावहि / अवेथयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
वेथयाञ्चकृम / वेथयांचकृम / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविमहे / वेथयांबभूविमहे / वेथयामासिमहे
वेथितास्महे / वेथयितास्महे
वेथिष्यामहे / वेथयिष्यामहे
वेथिषीमहि / वेथयिषीमहि
अवेथिष्महि / अवेथयिष्महि
अवेथिष्यामहि / अवेथयिष्यामहि